________________ तृतीयो मर्त्यविभाग: 203 पत्रफला' पत्रपालः२, कुट्टन्ती हुलमातृका / * लम्बाया श्छुरिकाया हि, विजानन्ति मनीषिणः / / 1262 / / * यष्टिनामानि * दण्ड' स्तथापि यष्टि इच लगुडः कथ्यते पुनः / * ईलोनामानि * ईलि' रोलो' तथा तर-वालिका करवालिका // 1263 // * सृगनाम * सृग' श्च भिन्दिपालो' ऽपि, करक्षेप्यम थोच्यते / * कुन्तनाम * कुन्तः' प्रासरे श्च नामास्ति, प्रख्यातं शखमत्र वै // 1264 // * घननामानि * द्रुघणो' मुद्गर इचव, घनो ऽपि मन्यते पुनः। पशुनामानि * पव॑धः' परशुः पशुः, स्वधिति ३च परश्वधः // 1265 // कुठार' श्च कुठारस्य, नामानि सन्ति षट् पुनः / * परिघनामानि * परिघः' पलिघर श्चैवं, परिघातन उच्यते // 1296 / /