________________ 202 ममालायां निस्त्रिंश२३ श्चन्द्रहासो२४ ऽपि, ___ चन्द्रभास२५ श्च सायक:२६ // 1285 / / ऋष्टि२७ रिष्टि२८ स्तथा रुद्र-तनय 26 स्तरवारि३० हि। खड़गो३१ धर्मप्रचार 2 श्च, ___ प्रसङ्गो ऽपि शिवङ्कर:३४ // 1286 // शाता३५ विशसन 6 श्चेति, नामानि विलसन्त्यसेः। खड्गमुष्टि स्त्सरु:' ख्यातः, कोश' स्तु खण्डधारकः // 1287 / / परिवारः२ परोवारः३, प्रत्याकार तथैव च / खड्गपिधानक खड्ग-पिधान मपि मन्यते // 1288 / / * फलक नामानि * प्रावरणं खेटकं खेट:3 फलक मडुनं स्फुरः / स्फूरक: फरकं चर्म , नामानि फलकस्य वै // 1286 // ॐ समाहनाम चर्ममुष्टौ हि सङ्ग्राहः, व्यवहारे तु कथ्यते / ___* छुरीनामानि * प्रवी' शखी' क्षुरी पत्रं, क्षुरिका छुरिका'छुरो // 1260 // धेनुका चाऽसिधेनु श्चा, ऽसिपुत्री' कोशशायिका'। कुपाणिका'२ कृपाणी' च, कथ्यन्ते नाम संग्रहे // 1291 / /