________________ तृतीयो मर्त्यविभागः 201 तबलो' मूषकपृच्छ-समानो बारण उच्यते / प्रद्धेन्दु' वै स लोहेषु-रर्धचन्द्रेण यः समः // 1278 // त्रिशरश्चैकलोहश्च. तोरीबाणो' निगद्यते / दण्डासनो' उर्द्धनाराचो२, तोमरो गरुड स्तथा // 1276 / / वावलं' श्चापि भल्ल' इच, भेदा: ज्ञेया: शरस्य वै / पक्ष' श्च पत्रपाली स्याद्, वाज' श्छदावलि स्तथा // 1280 / / बाणस्कन्धे पक्षन्यासः, पत्रणा' कथ्यते ऽत्र वै। कत्तरी' कर्तरिः पुङ्खः, बाणमूले. प्रयुज्यते // 1281 // * तूणनामानि ॐ तूणीरो' बाणधि स्तूरणः, शरधि श्च शराश्रयः / उपासङ्गो निषङ्ग श्च, कलाप८ श्चेषुधि रपि // 1282 // * कृपारण नामानि * करपाल:' कृपाण श्च करवाल: करालिकः / तीक्ष्णधार' श्च धाराङ्गो, धाराधरो दुरासदः // 1283 // श्रीगर्भ स्तीक्षणकर्माच, शख:११ कौक्षेयको१२ ऽक्षर:१३ / व्यवहार 4 श्च देवो'५ ऽसिः१६. . . विजय 17 श्च विषाग्रज:१८ // 1284 // मण्डलानो मनुज्येष्ठो, धर्मपाल:२१ प्रजाकरः२२ / /