________________ तृतीयो मर्त्यविभागः ___ 166 * धनुर्नामानि * धनु' धनु र्धनू धन्व, कोदण्ड कार्मुकं दुरणम्" / इष्वासो ऽस्त्रं तथाऽऽस' 0 श्च, चाप:११ स्याच शरासनम् 2 // 1266 // लस्तक' स्तु धनुर्मध्य-भागो हस्तेन गृह्यते / अटनि' रटनी चैव, मत्तिः स्याद् धनु रग्रभाक् // 1267 // . . ॐ द्रुणानामानि * गुणो' गव्या. द्रुणा मौर्वी, जीवा' शिजा च शिञ्जिनी / ज्या च बाणासनं चेति, जीवारज्जु निगद्यते // 1268 // ...* गोधानामानि ॐ ज्याघातवारणं' चैव, गोधी तलं' तथा तला। एतस्य कथ्यते लोके, चर्मणो बाहुबन्धनं // 1269 // स्थानान्यालीढ'-वैशाखे, प्रत्यालीढं च मण्डलम् / समपाद व विज्ञेया, धनुः क्षेपण संस्थितिः // 1270 // ॐ लक्ष्यनाम * - लक्ष लक्ष्य निमित्त ञ्च, वेध्यं स्याच शख्यकम् /