________________ 198 सुशीलनाममालायां तूपी धन्वी धनु ' च, निषङ्गी मन्यते पुनः। .. 8 काण्डीरनाम * . काण्डीर:' काण्डवान् चापि, काण्डधारी हि कथ्यते // 1261 // * कृतहस्तनामानि ॐ कृतपुङ्खः' कृतहस्तः२, सुप्रयुक्तशरो जनः / समवेद्य श्च जानाति सम्यग्वाण प्रक्षेपणम् // 1262 // * लघुहस्तनाम * लघुहस्तः' शीघ्रवेधी२, लक्ष्यं वियति शीघ्रतः / * भ्रष्टबारगनाम * भ्रष्टबाणो' ऽपराद्धेषु, यो लक्ष्यं नैव साधयेत् // 1263 / / * दूरवेधीनाम * दूरवेधो दूरापाती२, दूराल्लक्ष्यं यो विति / * शस्त्रनामानि * प्रायुध' हेति' रख ञ्च, शस्त्र प्रहरणं पुनः // 1264 // . पाणिमुक्त' च शक्तिः स्यात्, यन्त्रमुक्त शरादिकम् / अमुक्त शखिका प्रोक्ता, मुक्तामुक्त यष्टि रिति / / 1265 //