________________ तृतीयो मर्त्यविभागः 195 195 * रथिकनामानि के पुनश्च रथवान् पोक्तो, थिको' रथिरो रथी // 1241 // * अश्वारोहनामानि के अश्वारोहो' ऽश्ववार: स्यात् सादी' च तुरगी पुनः / . * हस्त्यारोहनामानि के हस्त्यारोहो' महामात्र:, सादी यन्ता तथैव च // 1242 // निषादी चेति नामानि, कथ्यन्ते च निषादिनः / * हस्तिपकनामानि * प्राधोरणा' गजाजीवा', हस्तिपके -भयालकाः // 1643 // मण्ठो मण्ठ' च नामानि, कथयन्ति मनीषिणः। * भटनामानि * भटा' योधा' च योद्धारः, सेनारक्षा' तु सैनिकाः२ // 1244 // प्राहरिका' श्च नामानि, प्रहरिणां भवन्ति च / सेनासु नियुक्तजनाः, सैन्या:' स्युः सैनिका स्तथा // 1245 // * सेनाभेदाः * सहखिरण' श्च साहसाः, सहसूस्य निरीक्षकाः।