________________ 164 सुशीलनाममालायां वरूथो' रथगुप्तिः स्याद्, लोहावृत्तं रथोपरि / अपस्करा' रथाङ्गानि', नामानि विदितानि वै // 1236 / / * शिबिकानामानि के झम्पानं' याप्ययानं स्याद्, झम्फानं शिबिका पुनः / के दोलानामानि * दोला' हिण्डोलक:२ प्रेङ्खा', कथ्यते च शयानकः // 1237 // वैनीतिक परम्परा वाहनं शिबिकादिकम् / ___ॐ वाहननामानि है, यानं' युग्यं तथा पत्रं, वाह्य वह्य च वाहनम् // 1238 // धोरणं चेति नामानि, यानस्य विदितानि वै। * सारथिनामानि , सव्येष्ठा' सारथिः' सादी, क्षत्ता रथकुटुम्बिक: // 1236 // सव्येष्ठो दक्षिणस्थ श्च, प्रवेता प्राजिता तथा। यन्ता'' सूतो'' नियन्ता'२ च, नामानि प्रथितानि वै // 1240 // के रथरोहिनामानि * .. रथरोही' रथारोही२, रथी योद्धा रथस्थितः। .