________________ 162 सुशीलनाममालायां नाम हस्तिसंख्या रथसख्या अश्वसंक्या पदातिसंख्या सेनामुखम् / 45 गुल्मः 27 2781 135 वाहिनी 81. 81 243 . 405 पृतना 243 243 726 1215 चमू . 726 726 2187 3645 अनीकिनी 2187 2187 6561 10935 अक्षौहिणी 21870 21870 '65610 106350 * पताकानामानि * , पताका' केतनं केतुः3, पटाका च ध्वजः पुनः / वैजयन्ती जयन्ती च, ध्वजनामानि सन्ति वै / / 1223 / / क्वचित् पताका दण्डोऽपि, पताका कथ्यते पुनः'। ध्वजोर्वभाग उच्चूलो', ऽवचूलो ऽस्याध उच्यते // 1224 // पत्ती' रथो गजो वाजी, स्यात् सेनाङ्ग चतुर्विधम् / ॐ रथनामानि * युद्धार्थे चक्रवद्याने, शताङ्ग: स्यन्दन स्तथा। रथ श्चाथ पुष्परथः, क्रीडार्थो यश्च क्रियते // 1225 // मरुद्रथो' ऽपि देवार्थः, प्रोक्तो योग्यारथः पुनः। स च शाखाध्ययनार्थो, वैनयिको ऽपि कथ्यते // 1226 // अध्वरथ' श्च पारिया-निक:२ पान्थार्थ उच्यते। .. पुनः प्रवहणं' को-रथरे श्च रथगर्भक: // 1227 //