________________ तृतीयो मर्त्यविभागः 161 वरूथिनी चमू श्चक्र, पृतना'' च पताकिनी''। शिबिरो१२ ध्वजिनी'3 दण्ड:१४, स्कन्धावार 15 श्च वाहिनी१६ // 1217 // बल'७ श्चैतानि नामानि, विजानन्ति मनीषिणः / * शिबिरनाम * विश्वे सैन्यस्थितिः प्रोक्ता, प्रख्यातं शिबिरं' चतत् // 1218 // * व्यूहनाम * दण्डादिको युधि व्यूहः', सेनाया रचनासु वै / प्रत्यासारो' व्यूहपाष्णि', यूंह पश्चात् स्थलं भवेत् // 1216 // सैन्यस्य पृष्ठभागः स्याद्, सैन्यपृष्ठः' प्ररिग्रहः / एकेभकरथास्यश्वाः, पत्तिः' पञ्चपदातिका // 1220 / / सेना सेनामुखं गुल्मो', वाहिनो' पृतना चमूः / * अनीकिनी च पत्तेः स्याद्, कराये खिगुणैः क्रमात् / 1221 // तास्तु दशानोकिन्यो वै, कथ्यते ऽक्षौहिणी' किल / . . सैन्यस्य रक्षणं प्रोक्तं, सज्जनं' चोपरक्षणम् // 1222 // * पत्त्यादिक सैन्यसंख्यायाः कोष्टकम् * .. ' नाम हस्तिसंख्या रथसंख्या अश्वसंख्या पदातिसंख्या पत्तिः 1 1 3 . 5 सेना 3. 3 15