________________ 188 सुशीलनाममालायां प्राप्त'-प्रत्ययितौ तुल्या-वविसंवादिवाक् तथा। गृहपति' स्तु सत्रिणी, नाम व कथ्यते बुधैः // 1166 // सन्देशहारको' दूतः२, ख्यातः सन्धि स्तु विग्रहः' / यानं' तथाऽऽसनं' द्वैध'-माऽऽश्रय' श्चेति षड्गुणाः // 1200 // उक्ताहि शक्तय स्तिस्रः, प्रभुत्वो'-त्साह-मन्त्रजाः / साम दाम भेद दण्डा , उपायाः शासने स्थिताः // 1201 // प्रियभाषादयो यत्र, प्रोक्त तत् साम' सान्त्वनम् / उपजाप' स्तु भेदः स्याद्, दण्ड' स्तु साहसं दमः // 1202 // * दाननामानि * उपहार' उपग्राह्यर, उपचार उपायनम् / उत्कोच उपदा लञ्चा , प्राभृत ढौकनं पुनः // 1203 // उपप्रदान' -माऽऽमिषं', कौलिकं१२ तथैवच / एतानि दाननामानि, वदन्ति विबुधाः जनाः // 1204 / / * मायानामानि * इन्द्रजाल '-मुपेक्षा च, माया' ऽपि कथ्यते पुनः / क्षुद्रोपाया त्रयश्चते, प्रख्याताः पृथित्रोतले // 1205 // * मृगयानामानि * मृगया' ऽक्षा:२ स्त्रियः पानं, वाक्पारुष्या-ऽर्थदूषणे / दण्डपारुस्यं चेत्येतद्, धेयं व्यसनसप्तकम् // 1206 //