________________ तृतीयो मत्य॑विभागः 187 * वैरनामानि 8 विरोध' श्चापि विद्वेषो', वैरं चेति निगद्यते / / 1162 / / * मित्रनामानि * मित्रं' सखा सहाय ३च, वयस्यः सवया स्तथा / सुहत साप्तपदीन" श्च, स्निग्धः सहचरो भवेत् // 1163 // * मैत्रीनामानि छ सौहार्द ' सोहदं सख्य', मजय -सङ्गतं तथा / मैत्री' साप्तपदीनं च, मित्रता नाम कथ्यते // 1164 / / ..सभाजननामानि 8 प्रानन्दनं' सभाजन, माप्रच्छनं स्वभाजनम् / विषयानन्तरो भूपः, शत्रु' रित्युच्यते सदा // 1195 // प्रतः परं मित्र' मूदा-सीनः परतरः पुनः / पृष्ठतः प्राष्णिग्राहो' ऽस्ति, भिन्नभिन्नार्थवाचकः // 1196 // अनुरोधो' ऽनुवृत्ति' श्च, यथेच्छावर्तनं भवेत् / . * चरनामानि * चर' श्चारो२ ऽवसर्प इच, मन्त्रविद् गूढपूरुषः / / 1167 / / स्पशो' यथाहवर्ण श्च, वार्तायन श्च हेरिकः / प्रणिधि१० श्चेति नामानि, कथयन्ति चरस्य वै // 1198 //