________________ तृतीयो मर्त्य विभागः 176 ॐ भीमसेननामानि # भीम' च भीमसेन इच, बकनिषूदन स्तथा। किर्मीरारि श्च किर्मीर-निषूदनो वृकोदर.६ // 1146 / / स्याद् हिडिम्बनिषूदनः", वै कीचकनिषूदनः / मरुत्पुत्र श्च नामानि, भीमस्य कथितानि वै / / 1150 / / * अर्जुननामानि 8 अर्जुनः' करणजित पार्थः३, राधावेधो धनञ्जयः / सध्यासाची सुभद्रेशः, किरीटी च कपिध्वजः // 1151 // ऐन्दि१० धन्वी११ नरो१२ योगी१३, जिष्णु:१४ चित्राङ्गसूदनः१५ / बीभत्स श्च बीभत्सुधैं७, गुडाकेशो'८ बृहन्नट:१६ // 1152 // विजय२० श्चित्रयोधी२१ च, कृष्णपक्ष:२२ श्च फाल्गुन 23 / श्वेतहय 24 इच कर्णारि२५, श्चेति नामानि मन्यते // 1153 // पुन स्तस्य रथो नन्दि-घोषनाम' निगद्यते / धनु स्तु गाण्डिवं' चैव, गाण्डीव मर्जुनस्य हि // 1154 / / प्रथिकः' सहदेव श्च, नकुलः' तन्तिपालक:२ / माद्रीपुत्रौ च माद्रेयौ', कौन्तेयाः' कुन्तिपुत्रकाः // 1155 // * पाण्डवनामानि * पाण्डवा! पाण्डवैया श्च तथैव पाण्डवायनाः /