________________ 178 सुशोलनाममालायां * वालीनामानि * वाली' वालि श्च सुग्रीवा-ग्रज श्चेन्द्रसुतो' भवेत् // 1143 // * सुग्रीवनाम्नी ॐ सुग्रीव स्तथाऽऽदित्य-सूनु नाम निगद्यते / के हनुमाननामांनि * हनूमान्' हनुमान् चैव, मारुति वज्रकङ्कटः // 1144 // पुनः स्यात केशरीसुत', प्राञ्जनेयो ऽर्जुनध्वजः / * रावणनामानि * , लङ्कापति' स्तु लङ्कशः२, पौलस्त्यो दशकन्धरः // 1145 // दशशिराः५ दशास्य 6 श्च, दंशकण्ठ श्च रावणः / राक्षसेशो रक्षईश' ', श्चेति नामानि मन्यते // 1146 // * इन्द्रजित्ना मानि के इन्द्रजित्' शक्रजित चैव, मेघनाद श्च रावरिणः / मन्दोदरीसुतः प्रोक्त, नाम रावणनन्दनः // 1147 // ॐ युधिष्ठिरनामानि (r) अजमीढ' स्तथाऽजात-शत्रु युधिष्ठिरः पुनः। धर्मपुत्र श्च शल्यारि:५, कङ्क' श्च कथ्यते किस // 1148 //