________________ तृतोयो मत्यं विभागः 177 शास्त्रे हि भाषिताः सर्वे, ख्याता: लोकेऽपि सर्वदा / * प्रादिराजनामानि * प्रादिराज:' पृथु वैन्यो, मान्धाता' युवनाश्वज.२ // 1137 // कुवलाश्वो', धुन्धुमारो२, हरिश्चन्द्र' खिशङकुजः / उर्वशीरमरण' श्चैलो२, बोधः पुरूखा स्तथा // 1138 // सर्वदम' श्च सर्वद-मनः२ शकुन्तलात्मजः / दौष्यन्ति भरत: ख्यातः, कार्तवीर्य' स्तु हैहयः // 1636 // अर्जुनो दोः सहसमृद्, कौशल्यानन्दन' स्तु वै / राम श्च रामचन्द्र श्च रामभद्रो ऽपि मन्यते // 1140 // पुन सिरथिः प्रोक्तः ख्यातो जगति सर्वदा / * सोतानामानि * रामप्रिया हि नामास्ति, वैदेही' धरणीसुता // 1141 // मैथिली जानकी सीता', प्रख्याता पृथिवोतले / * कुशीलवनाम्नी * रामसुतौ कुश' लवा-वेकयोक्त्या कुशीलवौ // 1142 // . . * लक्ष्मरगनाम्नो * सौमित्रि' लक्ष्मणो नाम, कथ्यते लक्ष्मणस्य हि /