________________ 180 सुशीलनाममालायां * द्रौपदोनामानि * सैरन्ध्री' द्रौपदी कृष्णा, वेदिजा नित्ययौवना५ // 1156 / / याज्ञसेनी च पाञ्चाली", नामानि सप्त सन्तिवै। * कानामानि * राधेय' श्चाङ्गराट् चैव, कर्ण,चम्पाधिप' स्तथा // 1157 // राधा-सुता-ऽर्कतनयः कर्णनामानि सन्ति वै / पुन स्तस्य धनु र्नाम, कालपृष्ठ' हि मन्यते // 1158 // * श्रेणिकनाम है प्रख्यातः श्रेरिणको' भूपो, भम्भासारो ऽपि कथ्यते / * सालवाहननामानि * स्यात् सालवाहनो' राजा, हाल 2 श्च सातवाहनः // 1156 // * कुमारपालनामानि ॐ कुमारपाल भूपाल', श्चौलुक्यः परमार्हतः / राजर्षि श्चापि धर्मात्मा', मारि व्यसनवारकौ // 1160 // तथा मृतस्वमोक्ता वै, कथ्यते पण्डित रिह। * राजवंश्यनाम * .. राजबीजी' राजवंशी, राजवंश्योऽपि कथ्यते // 1161 //