________________ 174 सुशीलनाममालायां . * अञ्जननाम * अञ्जनं 1 कज्जलं चेति, ख्यात सर्वत्र दृश्यते / * दीपनामानि * प्रदीपो' दीपको दीपो, दशाकर्षो दशेन्धनः // 1117 // स्नेहप्रिय श्च कज्जल-ध्वजो गृहणि स्तथा। * व्यजननामानि के कथ्यते तालवृन्तं' तु, व्यजनं२ वीजनं पुनः // 1118 // मृगस्य चर्मणो नाम, वित्रं ' मन्यते खलु / पालावतं तु वस्त्रेण, निर्मिते व्यजने भवेत् // 1116 // * केशमार्जननामानि * प्रसाधनः' कङ्कत श्च, केशमार्जन' मुच्यते / * गुडनामानि * गिरिगुडो' गुडो गिरिः3, गिरिक श्च गिरोयकः // 1120 // गिरियक स्तथा बाल-क्रीडनक" च कथ्यते / * कन्दुक नामानि * कन्दुको गेन्दुक चैव, गन्दुकोऽपि प्रयुज्यते // 1121 //