________________ तृतीयो मर्त्यविभागः 173 प्रतिग्राह' श्च नामास्ति, थूत्पात्रं पञ्चनामकम् / * दर्पणनामानि * प्रादर्श' श्चात्मदर्श इच, दर्पणो ऽपि प्रयुज्यते // 1112 // मकुरो मुकुर 5 श्चेति, नामानि दर्पणस्य हि / * वेत्रासननाम * वेत्रासन' माऽऽसन्दी' च, वेत्रेण निर्मितं भवेत् // 1113 / / * प्रासननामानि * प्रासनं विष्टर:२ पीठ, चेति नामानि मन्यते / * कसिपुनाम * कसिपुः' कशिपुरे श्चापि, वस्त्र-भोजनयोः स्मृतः // 1114 // *ौशीरनाम * प्रौशोरं' शयने प्रोक्त,-मासने चापि कथ्यते / * लाक्षानामानि * लाक्षा' राक्षा क्षतघ्ना' च, रङ्गमाता द्रुमालयः // 1115 // प्रोक्त पलङ्कषा' नाम, जतु वै कृमिजा तथा। . * अलक्तनामानि * प्रलक्तो' ऽलक्तको यावो', यावक श्चापि तद्रसः // 1116 //