________________ तृतीयो मर्त्यविभागः 175 8 नृपनामानि (r) भूभृत् भूप' श्च भूपालो', लोकपाल श्च पार्थिवः / मूर्धाभिषिक्त -मूर्धाव-सिक्तौ राजा च राट् तथा // 1122 // महीक्षित् 0 मध्यलोकेशो'१, नरपालो'२ नृपः१३ पुनः / प्रजापः१४ पृथिवीशको१५, मण्डलाधोश' -मध्यमौ२ // 1123 // सम्राट' तु शास्ति यो भूपान्, यः सर्वमण्डलाधिपः / योऽयजत् राजसूयं च, स सम्राट् मन्यते जनैः // 1124 // * चक्रवत्तिनामानि * चक्रवर्ती सार्वभौम:२, सैवाधीश्वर उच्यते / प्रस्यामवसपिण्यां ते, द्वादश भारतेऽजनि // 1125 // के द्वादशचक्रवत्तिनामानि * भरत' पार्षभिरे स्तत्र, सगर' श्च सुमित्रभूः / वैजय' मघवा चाथा-श्वसेननृपन दनः // 1126 // तथा सनत्कुमारो ऽथ, शान्तिः' कुन्थु' ररो' जिनाः। .. कार्तवीर्य' सुभूमो ऽथ, पद्मः पद्मोत्तरात्मजः // 1127 // हरिसुतो' हरिषेणो२, विजयनन्दनो जयः / 'ब्रह्मदत्तो' ब्रह्मसूनुः२, सर्वेऽपीक्ष्वाकुवंशजाः // 1128 // जैनागमेषु प्रोक्तानि, नामानि चक्रवर्तिनाम् /