________________ तृतीयो मर्त्यविभागः * परिधाननामानि * अधांशुक'-परिधाने , उपसंव्यान:-मित्यपि / निवसनं चान्तरीय',-मधोवस्त्रं निगद्यते // 1093 // के नीवोनाम * उच्चय' श्चापि नीवी वै, तद्ग्रन्थिः कन्चत बधः / * चण्डातकनाम * वरस्त्य/रुकांशुकं, चलनक' चण्डातकम् // 1064 // चलनी' वितरखियाः, अभ्यतेऽर्धारकांशु / * कञ्चुकनामानि * कञ्चुलिका' च कूर्यास',-श्चाथिका खलु कञ्चुके // 1065 // चोलः कूर्पासक श्चेति नामानि कञ्चुकस्य हि / * शाटोनामानि * शाटो' च शाटकर श्चोटी, कथ्यते शाटकस्य वै // 1066 // * नीशारनामानि * . द्विखण्डक' श्च नीशारो', हिमवातापहांशुकम् 2 / घरक श्चेति नामानि, मन्यते वरकस्य वै // 1067 //