________________ 168 सुशीलनाममालायां ॐ शणादिवस्त्रनामानि * ... दुकूलं' स्याद दुगूलं च, क्षौमं शणादिजं पटम् / कासिं' बादरं 2 फालं', कार्पासोत्थं हि कर्पटम् // 1088 // कौशेयं' कृमिकोशोत्थं, कथ्यते क्षोमवखकम् / मृगस्य रोमजं वस्त्रं, राङ्कवं' मृगरोमजम् 2 // 1086 // * कम्बलनामानि * ऊर्णायु' राविक श्चैव, रल्लक:3 कम्बल स्तथा / औरभ्र श्चति नामानि, मन्यन्ते कम्बलस्य हि // 1060 // * अनाहतनामानि * तन्त्रक' निष्प्रवाणि स्या-नवं वस्त्रं त्वनाहतं / * प्रावरणनामानि * प्रच्छादनं च संव्यानं२, प्रावरणो -तरीयके // 1091 // * उत्तरासङ्गनामानि के वैकक्ष' मुत्तरासङ्गः२, स्यात् प्रावारो बृहतिका / . * स्थूलशाटनाम * वराशिः' स्थूलशाट च, कथ्यते स्थूलवस्वकम् // 1062 //