________________ तृतीयो मर्त्यविभागः 167 * पादपालिकानामानि * पादाङगुलीयकं' पाद-पालिका पादकीलिका। चरणाङ्गुलि भूषायां, नामवयं च ज्ञायताम् // 1082 / / के वस्त्रनामानि 8 अम्बर' मंशुक वस्त्रं, वास श्च वसनं५ पटः / प्राच्छादनं च सिक् सत्र', चीरं चेलं ' च कर्पटम्१२ // 1083 // पाच्छाद:१३ सिचय 4 श्चापि, वस्नं१५ निवसनं१६ पुनः। प्रोत'७ श्चैतानि नामानि, वस्त्रस्य कथ्यते बुधैः // 1084 // प्रञ्चलं' वस्त्रप्रान्त स्याद्, वति' वस्ति दशाः पुनः / वस्त्रपेशी च प्रख्याता, शोभायाः वर्द्धनी शुभा // 1085 / / पत्रोण' धौतकौशेयं२, क्षोमवस्त्रं हि कथ्यते / मूर्धवेष्टन'-मुष्णीष:२, ख्यातं शिरसि वेष्टनम् // 1086 // धौतयो वस्त्रयो युग्म,-मुद्गमनीय' मुच्यते। त्वक-फल-कृमि-रोमेभ्यः, सम्भवात् तच्चतुर्विधः // 1087 // सौम'कार्यास-कौशेय, रावादिविभेदतः /