________________ 166 सुशीलनाममालायां कङ्कणं हस्तसूत्रं च, कटक: करभूषणम् / वलयं चेति नामानि, वदन्ति विबुधाः सदा // 1075 / / * ऊर्मिकानाम के भवेदलि भूषाया, मङगुलीयक' -मूर्मिकार / पुनश्च साक्षरा सापि, भवत्यङ्गुलिमुद्रिका' / / 1076 / / ... के कटिसूत्रनामानि * कटीसूत्रं कलाप श्च, काञ्ची च कटमालिका / रशना रसना चैव, सारसनं च सप्तकी // 1077 // मेखला लालिनी' चेति, स्त्रीटिस्था हि कथ्यते / पुनः सा पुंस्कटिस्था वै, शृङ्खलं मन्यते बुधैः / 1078 / / .. * घर्घरोनामानि * किङ्कणी' किङ्कणि' विद्या, किङ्किणी किङ्किरिण' स्तथा / विद्यामणि घर्घरो" स्यात्, कङ्कणी क्षुद्रघण्टिका / / 1076 / / के नूपुरनामानि 8 पादाङ्गदं' तुलाकोटि:२, नूपुरं पादनालिका / शिजिनी पादशीली च, पादशाली च हंसकम् / / 1080 / / मन्दीरं चापि मजीर', वै पादकटक ११.पुनः / नूपुरस्येति नामानि, विज्ञायन्ते सदा बुधः / / 1081 / /