________________ तृतीयो मर्त्यविभागः मोक्तिक श्च कृता माला, स्यादुरः सूत्रिका' किल / * हारनामानि 8 हारो' मुक्ता प्रालम्बर श्च, मुक्तालता तथैव च / मुक्तावली च मुक्तास्त्रक, मुक्ताकलाप उच्यते / / 1068 // देवच्छन्दः' शतमिन्द्र-च्छन्द:२ साष्ट सहस्रकान् / तस्या) विजयछन्दो', हार श्चाष्टोत्तरं शतम् // 1066 // रश्मिकलाप५ स्तस्याध, द्वादश स्त्वर्धमारणवः / चतुर्विशत्यर्धगुच्छः, पञ्च हारफलं लताः // 1070 // चतुः षष्टि रहारः, गुच्छः१• स्यात् षोडशद्वयम् / माणवः'' षोडश श्चैव, मन्दरो'२ ऽष्ट युत स्तथा // 1071 // चत्वारो गोस्तन13 श्चैव, गोपुच्छो 14 ऽपि द्विक: किल / यष्टि भेदादिमे हाराः, चतुर्युक्ता दशस्मृताः // 1072 / / एकावली' कण्ठिका च, लतकात्वेकष्टिका / कथ्यते ऽप्यत्र नक्षत्र-माला' तत्सङ्ख्यमौक्तिकैः // 1073 // * केयूरनामानि * अङ्गदं केयूर' चव, बाहुभूषा' च मन्यते / ____* वलयनामानि * प्रवापः परिहार्य श्च, परिहाय:3 प्रतिसरः // 1074 //