________________ 164 सुशीलनाममालायां पत्रवल्लि.५ पत्रवल्ली, पत्राङ्गुली पत्राङ्गुलिः / . स्तनादिभूषणे पत्र-वल्लरी पत्रमञ्जरी' // 1062 / / * पत्रपाश्यानाम * प्रोक्ता ललाटिका' पत्र-पाश्या च भालभूषणे। * वालपाश्यानामानि 8 . पार्यातथ्या' पारतथ्या, वालपाश्याच कथ्यते // 1063 // पुनः पर्यवतथ्या हि, केशबन्धनभूषणम् / ॐ कणिकानाम है कथ्यते कणिका' किल, कोविदः कर्णभूषणम् // 1064 // . * कुण्डलनामानि के कुण्डल' ताडपत्रं च, ताडङ्क: कर्णवेष्टकः / कर्णादर्श' श्च सोवर्णः 6, कर्णयोः स्वर्णभूषणे // 1065 // उतिक्षप्तिका' च कर्णान्दुः२, कन्दुः कर्णभूषणे। बालिका' वालिका चाऽस्ति, भूषणं कर्णपृष्ठगा // 1066 // __* कण्ठभूषानाम * प्रैवेयक' कण्ठभूषा, ग्रीवायाः भूषणं भवेत्। ललन्तिका लम्बमाना', हेम्ना प्रालम्बिका' कृता / 1067 //