________________ तृतीयो मर्त्यविभागः घोरं२७ च धुसृणं२८ धीर, पुष्परज० श्च गौरवम् 1 / असृक्संज्ञ३२-पर्याये33 ऽपि, वह्निशिखं३४ च कथ्यते // 1045 // * लवङ्गनामानि के श्रीसंज्ञ' स्यात्लवङ्ग श्री-पर्याय देवकुसुमम् / * कोलकनामानि * कक्कोलकं' च कोलकर, कोशफलं च कथ्यते // 1046 // ॐ कालीयकनामानि 8 कालयक' तु कालानु-सार्य जायक-जायके / * विशिष्टधूपनामानि है रालः' स्यात् सालवेष्ट इच, यक्षधूपो ऽग्निवल्लभः // 1047 // सर्जमणि बहुरूप:६, सर्जरसः सर्वरसः / सिल्ह' स्तु सिल्हकर श्चापि, तुकको यावन स्तथा // 1048 // वृकधूप श्च कृत्रिम-धूप श्च पिण्डकः' पुनः। विशिष्ट गन्धवस्तुकं, प्रसिद्ध कथ्यते बुधैः // 1046 // . . .