________________ 160 सुशीलनाममालायां * जातिफलनामानि है जातिफलं जातीफलं', पुटकं मदशौण्डकम् / कोशफलं' तथा जाति-कोशं सौमनसं° पुनः // 1036 / / * कर्पूरनामानि 8 कर्पूरो' घनसार२ , सिताभ्रो हिमवालुका / चन्द्रः कर्पूरवाची वै, प्रयोगे दृश्यते सदा // 1040 / / * कस्तोनामानि * कस्तूरी' गन्धधूली च, कथ्यते मृगनाभिजा' / मृगनाभि पुनश्चैव, मृगमदो ऽपि मन्यते // 1041 / / * केशरनामानि * केशरं' कुङ कुम२ रक्त 3. कालेयं करटं५ वरन् / कुसुमान्त कुसुम्भं च, सङ्कोचपिशुनं तथा // 1042 // जपापुष्पं१० जवापुष्पं 1, पिशुनं१२ वासनीयकम् / कुसुमान्तं१४ च संकोचं१५, काश्मीरजन्म'६ जागुडम् 1 // 1043 // प्रियङ्गु१८ पीतकाबेरं१६, पीतनं चापि दीपनम् / वालीक 22 वाह्निक२३ वर्ण्य 24, वर्ण२५ लोहितचन्दनन्२६ / / 1044 //