________________ तृतीयो मर्त्य विभागः 156 चन्दना-ऽगरु-कस्तूरी,-कुङ कुमै स्तु चतुःसमम् / स लेपः कथितः शास्त्रे, प्रसिद्धोऽपि महीतले // 1032 // * अगरुनामानि ॐ अगु'-वंगरु लोहं च, कृमिजग्धं च जोङ्गकम् / वंशकं वंशिका शृङ्ग, वंशाभं शोर्षकं तथा // 1033 // अनार्यज११ च राजर्ह 2, कृमिजं 13 च वरद्रुमः१४ / प्रकर 15 प्रवरं१६ गन्ध-दारु१७ च मृदुलं'८ लघु 16 // 1034 // तथा परमद२० श्चेति, नामान्यपि भवन्ति हि / / मल्लिगन्धि' च मङ्गल्या२, विशिष्टमगुरुः पुनः // 1035 // कालागरु:' काक तुण्ड:२, कथ्यते ऽप्यगुरु बुधैः / * चन्दननामानि * एकाङ्ग' गन्धसार श्च, भद्रश्री:3 फलको तथा / मलयज' श्च श्रीखण्डं 6, चन्दने रोहरण द्रुमः // 1036 // गोशीर्ष' स्तैलणिकः२, प्रख्यातं हरिचन्दनम् / कुचन्दनं ' तु पत्राङ्ग,- रञ्जनं रक्तचन्दनम् // 1037 // तिलपर्णी ताम्रसारं , पतङ्ग तिलपरिणका। सर्वाण्येतानि नामानि, जानीयाच्चन्दनस्य हि // 1038 //