________________ 158 सुशीलनाममालायां परिकर्मा'-ऽङ्गसंस्कारः, उद्वर्तन' मुत्सादनम् // 1026 / / उच्छादन मपि ज्ञेय-मङ्गरागो' विलेपनम् / / स्यात् समालभनं' चर्चा, चिक्यं चन्दनादितः // 1027 / / * मण्डननामानि * प्रसादनं' मण्डन 2 श्व, प्रतिकर्मा ऽपि ज्ञायताम् / 8 मार्जनानामानि 8 मृजा' च मार्जना माष्टि:3, देहस्वच्छ क्रिया भवेत् // 1028 // * चूर्णनामानि * वासयोग' श्च चूर्ण स्यात्, पिष्टात-पटवासको / गन्धमाल्यादिना यस्तु, संस्कारः सो ऽधिवासनम् // 1.26 // निर्वेश' उपभोग श्च, स्त्र्याधुपभोग उच्यते। . * स्नाननामानि * प्राप्लाव' प्राप्लवः स्नानं, सवनं चापि मन्यते // 1030 // ___ * यक्षकर्दमनाम * कर्पूरा-ऽगुरु-कवकोल, कस्तूरी-चन्दन द्रवैः / स्याद् यक्षकर्दमो' मिश्चै, ईत्ति' गात्रानुलेपनी // 1031 //