________________ तृतीयो मर्त्यविभागः 157 * मलनाम * कथ्यते तन् मलं' किट्ट, दूषोका' दूषिका ऽक्षिजम् // 1020 // जोह्वामलं कुलुकं स्याद्, दन्त्यमलं तु पिप्पिका' / कर्णमलं हि पिञ्जूषः', शिवाणो' नासिकामलम् // 1021 // शिवाणकर श्च सिङ्घाणं, सिंहारणं सिंहानं तथा। सर्वाण्येतानि नामानि गीतानि पण्डितैः जनैः // 1022 / / * स्यन्दिनीनामानि 8 सृणीका' सृरिणका लाला', ऽस्यास्रवः स्यन्दिनी' तथा / वै कफकूचिका चेति, नामानि प्रथितानि हि // 1023 // .. * मूत्रनामानि * प्रस्रावो' नृजलं मूत्रं, मेहो बस्तिमलं स्त्रवः / कथ्यन्ते मूत्रनामानि, लिङ्गमलं तु पुष्पिका' // 1024 // * विष्ठानामानि 8 - उच्चारो' ऽवस्करो' व!3, वर्चस्क शमलं शकृत् / विट" विष्ठा ऽशुचि गूथं वै, . पुरीष 1 चेति मन्यते // 1025 // * वेषनामानि 8 वेषो' नेपथ्य-माऽऽकल्पः३, वेशो ऽपि च प्रयुज्यते।