________________ तृतीयो मत्यंविभागः ___ 155 तथा वपा वसा चेति, मेदनामानि मन्यते // 1007 // ॐ मस्तिष्कनामानि * मस्तिष्को' मस्तकस्नेहो', गोदं स्यान् मस्तुलुङ्गकः / * अस्थिनामानि के अस्थि' सार स्तथा कुल्यं, कोकसं* देहधारकम् // 1008 // मेदस्तेज श्च मेदोज", मांसपित्तं च मज्जकृत् / भारद्वाज तथा हड्ड१, श्वदयित१२ च कर्करः१३॥१००६॥ अस्थि नामानि सर्वारिण, जानीयुः पण्डिताः सदा। करोटि' श्च करोटी च, शिरसो ऽस्थनि कथ्यते // 1010 // कपाल' कर्परौ तुल्यौ, शकल' ञ्चापि मन्यते / कशारुका, कशेरुका', पृष्ठस्याक्थिन निगद्यते // 1.11 // नलकं' कथ्यते शाखा-स्थनि वै वक्रि' पशुके / पाश्र्वास्थिन मन्यते देहा-ऽऽस्थि त्वस्थिपञ्जरः' पुनः // 1012 // करङ्क श्चापि कङ्काल', कोविदः कथ्यते किल / * मज्जानामानि * अस्थिस्नेहो' ऽस्थितेजो ऽस्थि, सम्भवः कौशिकः पुनः // 1013 // मज्जा शुक्रकर' श्चेति, मज्जा-नामानि मन्यते।