________________ तृतीयो मत्यं विभाग: तथा वपा वसा चेति, मेदनामानि मन्यते // 1007 // ॐ मस्तिष्कनामानि * मस्तिष्को' मस्तकस्नेहो', गोदं स्यान् मस्तुलुङ्गकः / * अस्थिनामानि * अस्थि' सार२ स्तथा कुल्यं, कोकसं देहधारकम् // 1008 // मेदस्तेज श्च मेदोजं , मांसपित्तं च मज्जकृत् / भारद्वाज तथा हड्ड११, श्वदयित'२ च कर्करः१३॥१००६॥ अस्थि नामानि सर्वारिण, जानीयुः पण्डिताः सदा। करोटि' च करोटी२ च, शिरसो ऽस्थान कथ्यते // 1010 // कपाल' कर्परौ२ तुल्यौ, शकल न्चापि मन्यते / कशारुका' कशेरुका२, पृष्ठस्यास्टिन निगद्यते // 1.11 // नलकं' कथ्यते शाखा-स्थनि वै वक्रि' पशुके / पाश्र्वास्थिन मन्यते देहा-ऽऽस्थि त्वस्थिपञ्जरः पुनः // 1012 // करङ्कर श्चापि कङ्काल', कोविदः कथ्यते किल / के मज्जानामानि * अस्थिस्नेहो' ऽस्थितेजो२ ऽस्थि, सम्भव:3 कौशिक:४ पुनः // 1013 // मज्जा शुक्रकर* श्चेति, मज्जा-नामानि मन्यते /