________________ तृतीयो मर्त्य विभागः 153 हि घ्रि स्तथा पत् पाद्', चेति नामानि मन्यते // 663 // गोहरं' पादमूलं स्यातः पाणि' स्तु घुटयोरधः / पादस्याविभागो हि, पादाग्रं प्रपदं तथा // 664 // कथ्यतेऽपि पुन: क्षिप्र'-मङ्गुष्ठाङ्गुलिमध्यतः / कूर्च' क्षिप्रस्योपह्रि-स्कन्धः' कूर्चशिरः२ समे // 665 / / पादतलस्य मध्ये तत्, स्यात् तलहृदयं तलम् / * तिलकनामानि के शरीरे कृष्णचिह्न हि, कथ्यते तिलकारक: // 66 // तिलक स्चापि पिप्लु इच, जडुलो ऽपि तथंव हि / कालक' श्चेति नामानि, भवन्ति तिलकस्य वै // 667 / / रसा'- सृग्-मांस-मेदो -ऽस्थि मज्जा-शुक्रारिण धातवः / सप्तव दश वैकेषां, रोम-त्वक -स्नायुभिः१० सह // 698 // * रसनामानि 8 अग्नि सम्भव' पात्रेयो ऽसृङ्करः षड्रसासव: / मूलधातु महाधातु र्घनबानु स्तथा रस. // 16 // पुन श्चाऽऽहारतेलोऽपि, रसनाम निगद्यते /