________________ सुशीलनाममालायां * विटपनाम (r) .. अण्डमूलं महावीज्यं', विटप' ञ्चापि कथ्यते। __वङ्क्षण-सक्थिनामानि ॐ उरुसन्धि र्वङ्क्षणः' स्या-दुरु:' सविथ स्तत् पर्व तु // 986 // * जानुनामानि * अष्ठीवान्' नलकोल 2 ३च, जानु न म त्रयं भवेत् / पश्चाद्भागो ऽस्य मन्दिरः कपोली' त्वनिमः पुनः // 660 // * जङ्घानामानि 8 जङ्घा' च प्रसृता नाम, नलकिनी निगद्यते / अनजङ्घा' प्रतिजङ्घार, जङ्घाग्रभाग उच्यते // 1 // * पिण्डिकानाम है पिचण्डिका' पिण्डिका च, कथ्यते कोविदः किल / * घुण्टकनामानि * स्याद् गुल्फ' श्चरणप्रन्थि', घृण्टको घुटिको धुटः // 692 / * चरणनामानि * चरण' श्चलनः पादः3, क्रम श्च क्रमरण: पदः /