________________ तृतीयो मर्त्यविभाग: लाङगूलं' लगुले लिङ्ग, नाङगूलं च शेफ११-शेफसी // 984 // कामलता च लिङ्गस्य, नामानि कथितानि वैः / * योनि-लिङ्गनामानि * गुह्य प्रजननो-पस्थां, कथ्यते द्वयमप्यदः // 985 // . * गुह्यमध्यनामानि * गुह्यस्य मध्यभागोऽपि, गुह्यमध्यं' गुलो२ मणिः / * सीवनीनाम है कथ्यते तदर्धः सूत्रं, सीवनी' साक्षरैः सदा // 86 // ॐ अण्डनामानि * अण्ड' माण्डोरे ऽण्डकोश. श्च, मुष्क -३च वृषणो' ऽण्डकः / पेल° श्च पेलक' श्चेति, अण्डनामानि कथ्यते // 987 // * गुदनामानि 8 गुदं' पायु रपान ञ्च, त्रिवलीक च्युति बुलिः / . शकृवार मधोमर्म, गुदनामानि मन्यते // 8 //