________________ 150 सुशीलनाममालायां * कटिनामानि के कटिः' कट :2 कटोर3 च, कलत्र ञ्च ककमती / श्रोणिः काञ्चीपदं चेति, नामानि प्रथितानि वैः // 66 // ___ * नितम्बनाम * आरोह' श्च नितम्बो ऽपि, खोकट्याः पश्च भाग्भवेत् / * जघननाम * जघनं मन्यते विश्वे, बीकट्या अग्रतः पुनः // 980 // त्रिक' वंशाध स्तत् पार्श्व-कूपको तु कुकुन्दरे' / कुकुन्दुरः२ कटीकूपौ , उच्चिलिङ्गौ रतावुके // 681 / / * पुतनामानि * स्फिजौ' स्फिचौ कटिप्रोथौ, पुतौ चेति हि कथ्यते / ___* योनिनामानि * भगो' ऽपत्यपथो योनिः, वराङ्ग स्मरमन्दिरम् // 82 // वीचिह्न च च्युति श्चापि बुलि इन स्मरकूपिका / एतानि मन्यते योने, र्नामानि पण्डितो जनः // 983 // * लिङ्गनामानि * पुंश्चिह्न मेहनं 2 मेढ़ः३, शिश्न च शेप-शेपसी' /