________________ ततीयो मर्त्यविभागः 146 यकृत् चेत्यादि नामानि, मन्यते यकृतो बुधः / / 674 // * क्लोमनामानि * दक्षिणे क्लपुष' क्लोम, ताड्य च तिलकं तथा। कथ्यते क्लोम वामे तु, पुष्पसो' रक्तफेनजः / / 675 // * प्लीहानाम * प्लीहा' गुल्मो ऽपि वामे हि, मांसपिण्डो निगद्यते। * अन्त्र नाम * कुक्षावन्त्र' पुरीत-चं, कथ्यतेऽपि पुरीतति // 676 // के रोमलतानाम * रोमावली' रोमलता, नाभौ रोमोद्रमः स्मृतः / * नाभिनामानि के नाभि' श्च तुन्दकूपिकार, सिरामूलं पुतारिका // 977 // * मूत्राशयनामानि के नाभेरधो मूत्राशय.', बस्ति मंत्रपुटं भवेत् / . ..* अवलग्ननामानि * प्रवलग्नं विलग्नं च, मध्य श्च मध्यमः स्मृतः // 17 //