________________ 148 सुशीलनाममालायां * वक्षनामानि * . .. उर' श्च हृदयस्थानं२, क्रोडा कोडं भुजान्तरे / वत्सो' वत्स तथा वक्ष', श्चेति जगति मन्यते // 969 // * हृदयनामानि * गुणाधिष्ठानक' हृद् च, हृदयं च स्तनान्तरम् / असह' च त्रसं६ मर्म-चरं मर्मवरं तथा // 970 // * कुचनामानि * स्तनौ' कुचौ च वक्षोजौ, धरणौ च पयोधरौ / उरसिजौ' तथोरोजौ , जानीयानाम सप्तकम् // 671 // के स्तनमुखनामानि के स्तनाग्रं' स्तनवृन्त च, स्तनमुख ञ्च मेचक: / स्तनशिखा च पिप्पलः६, चूचुकं चेति मन्यते // 672 // के उदरनामानि * पिचण्डो' मलुक:२ कुक्षिः३, गर्भ श्च जठरो'-दरे / तुन्दं रोमलताधारः, तुन्दि श्च कथ्यते बुधः // 953 / / * यकृन्नामानि * . कालखण्डं च कालेयं, कालखजं च कालकन् /