________________ तृतीयो मर्त्यविभागः 145 * कक्षनामानि * दोर्मूलं' खण्डिक श्चैव, कक्षा च भुजकोटरः // 947 // स्यादेतयो रधः पावं', कथ्यते पण्डितैः जनः / * कुर्पग्नामानि * कफोणिः' कुपर श्चैव, कफारिण.3 कफणि स्तथा // 648 // भूजामध्यं च बाहूय-बाहुन्धिश्च कूपरः / कपोरिण:८ रत्निपृष्ठकं', चेति नामानि मन्यते // 646 // अधस्तस्याऽऽमणिबन्धा,-दुपबाहु ' कलाचिका / प्रकोष्ठ: स्यात् प्रगण्ड' स्तु, कूर्परांसान्त उच्यते // 650 // के हस्तनामानि के करो' हस्तः२ शमः पाणिः४, पञ्चशाखः५ शयः६ सलः / भुजदल' श्च नामानि, करस्य मन्यते बुधः // 651 // करस्यादौ मणिबन्धो', मरिण 2 श्च कथ्यते पुनः / हस्तस्य मणिबन्धादा-कनिष्ठं करभो' भवेत् // 652 // * अङ्गुलिनामानि के अङ्गुली' स्यादङ्गुलि इच, करशाखा' ऽपि कथ्यते / अगुरि रङगुरी शास्त्रे, ह्रस्वान्तोऽपि निगद्यते // 653 // अङ्गुष्ठो' ऽङ्गुल 2 इत्यस्ति, तर्जनी' च प्रदेशिनी /