________________ तृतीयो मर्त्यविभागः 141 रूप ग्रहो११ ऽम्बकं 12 चव, दृक् 3, चेति कथ्यते बुधैः / तारा' कनोनिका भूयस्-तारका रूप ग्राहिणी // 23 // सौम्यं' वामाक्षि नामास्ति, भानवीय 'श्च दक्षिणम् / अनक्षि' दोषवन् नेत्रं, ख्यातं लोके सदा बुधैः // 624 // * दर्शननामानि * निभालनं च निध्यानं२, दर्शन मवलोकनम् / ईक्षरणं द्योतनं चापि, निशमनं निशामनाम् // 25 // तथा निवर्णनं चेति, नामानि दर्शनस्य हि / के कटाक्षनामानि * . अक्षिविकूणितं' काक्षः२, कटाक्ष श्चार्ध वीक्षणम् // 626 // अपाङ्गदर्शनं५ चेति, वक्रदृष्टया निदर्शनम् / स्यादुन्मीलन' :मुन्मेषो', नयनोद्घाटनं स हि // 27 // नयनमीलनं प्रोक्त, निमेष श्च निमीलनम् / अक्षणो बर्बाह्यान्तावपाङ्गौ', भू-रूद्धे रोमपद्धति. // 628 // भ्रकुटिः' भ्र कुटि२ श्चैवं, 5 कुटि: भृकुटि स्तथा / सकोपभ्र विकारे हि. कथ्यते कोविदः किल // 26 // भ्रू वो मध्ये हि विज्ञेयं, कूर्च कूर्प२ च नामनि / . नेत्ररोमणि वै पक्ष्म', मन्यते पण्डितः पुनः // 630 //