________________ 142 सुशीलनाममालायां * नासिकानामानि * . . . नासिका' च नसा नासा, नस्या च गन्धनालिका / नक्र नर्कुटकं घ्राणं, घोणा गन्धवहा• तथा // 31 // गन्धज्ञा'' गन्धहृत् चैव, शिविनी' 3 च विकूणिका'४। मासिक्यं१५ चेति नामानि, नासिकायाः भवन्ति वै // 632 // ___ के प्रोष्टनामानि के प्रोष्ठो' ऽधरो' रसालेपी, रदच्छद श्च वाग्दलम् / दन्तवस्त्रं च नामाऽपि, दशनोच्छिष्ट उच्यते // 633 // प्रोष्ठप्रान्तौ सक्कणी' स्यात्, सृक्किच सृक्किरणी तथा / चिवुक मसिका' स्तु, चिक्क' चिक्कमधोऽसिकम् / / 634 // * गल्लनाम * सक्कण: परभाग स्तु, गल्लः' स्यात् सवंदैव हि / * कपोल नाम के गल्लात् परः कपोलो' ऽस्ति, गण्डः परः कपोलतः // 935 // गल्लो गण्डो कपोल श्च, समानार्थक एव च।। के हनुनाम * . कपोलाधो हनु' च्यो, मुखाधोऽपि हनु भवेत् 1936 //