________________ 140 सुशीलनाममालायां * मुखनामानि * प्रास्यं' मुखं वरं वक्त्रं, घनं घनोत्तम चरम् / पाननं वदनं तुण्डं, तेरं' दन्तालय' 2 स्तथा // 16 // लपनं१३ चेति नामानि, मुखस्य सुधयो विदुः / * ललाटनामानि . भालं' गोधि' रलोक च, ललाट मलिक' भवेत् // 617 / * कर्णनामानि * कर्ण:' श्रोत्रं महानाद:3, श्रवणं च श्रुति:५ श्रवः / शब्द -ध्वनिग्रहौ चैव, शब्दाधिष्ठान मित्यपि // 18 // पैञ्जूष' श्चेति नामानि, कर्णस्य प्रतिभान्ति हि / वेष्टनं' कर्णशष्कुली', कथ्यते कर्णपर्पटी / / 616 // पालि' इच कर्णलतिका', कर्णाग्रभाग उच्यते / धारा' च कर्णप्रान्तो हि, कर्णान्त भाग उच्यते // 20 // कर्णमूलस्य भाग स्तु, कर्णमूलं' च शीलकम् / कपाल-कर्णयो मध्यभागः शङ्खः' स्मृतो बुधैः // 21 // * नेत्रनामानि * नेत्रं च नयनं चक्षु लॊचनं च विलोचनम् / ईक्षणं दर्शनं दृष्टि,-देवदीपो ऽक्षि१० वै पुनः // 22 //