________________ तृतीयो मर्त्य विभाग: 136 * जूटकनामानि 8 मिल्लो' ऽपि केशवेशो मौलिः२ जूटक' इत्यपि / * केशवेषनामानि * कबरी' बर्बरी नाम, केशवेष श्च पर्परी // 12 // * वेणीनामानि * वेणी' वेरिण: प्रवेणि इच प्रवेणी ग्रन्थितालकः / _* शिरस्यनामानि # शीर्षण्य' श्च शिरस्य इच, प्रलोभ्यो निर्मलोऽलकः // 13 // __. * सोमन्तनाम * केशेषु वर्त्म सीमन्तः, कथ्यते शिरसि स्थितः / * पलितनाम * पलितं' पाण्डुर: केशः, वृद्धवयसि दृश्यते // 914 / / . शिखानामानि * चूडा' शिखण्डिका केशी, केशपाशी तथा शिखा / .... * काकपक्षनामानि 8 सा बालानां शिखाण्डकः', काकपक्षः२ शिखण्डक:3 // 15 //