________________ 136 सुशीलनाममालायां * पुत्रपुत्रीनाम * तथा पुत्र श्च पुत्री च, पुत्रौ' प्रोक्त महीतले। __ * भ्रातुःभगिन्याश्चनाम * . भ्राता च भगिनी चापि, भ्रातरौ? कथ्येते खलु // 8 // * स्वजननामानि * स्व:' स्वजनः सगोत्र श्च, ज्ञाति बन्धु श्च बान्धवः / * स्वकीयनामानि * प्रोक्तः पुनः स्वकीय' श्च, स्वर प्रात्मीय स्तथा निज: // 898 // * सपिण्डानाम * सनाभयः' सपिण्डाः स्युः, पितुः सप्तान्तर्गता जनाः / * नपुंसकनामानि 8 . क्लोबः षण्ड' स्तथा पण्ड, स्तृतीयाप्रकृतिः किल // 86 // शष्ठः शण्ड स्तया पण्डुः , प्रोक्त नपुंसक पुमः / * गात्रनामानि ॐ इन्द्रियायतनं' मूति:२, मूर्तिमत्' च कलेवरम् // 600 // अङ्ग गात्रं तनुः क्षेत्रं, तनूः संहननं'• सिनम्' /