________________ 134 सुशीलनाममालायां के कुलीनाम के पत्न्याः ज्येष्ठा स्वसा लोके, ज्येष्ठश्वश्रूः' कुली' भवेत् / * श्यालिकानामानि * .. पत्न्याः लध्वो स्वसा लोके, श्यालिका केलिकुञ्चिका // 8 // यन्त्रणी' चापि हाली वै, कथ्यते पण्डितः किल / * क्रीडानामानि * क्रीडा' केलिः२ किल: खेला', लीला' तथा , सुखोत्सवः // 888 / / कूर्दन वर्करो नर्म, विनोदो' देवनं 1 तथा। परिहास:१२ परीहास', स्तथा रागरसो१४ द्रवः // 886 // ललनं चेति नामापि, मन्यते नर्म वाचके। // 888 // * पितृनामानि * वप्यो' बप्ता तथा तातो', बीजी बप्यः पिता पुनः // 10 // जनयिता जनित्र श्च, रेतोधाः जनको' भवेत् / . पितुः पिता पितामहः', तत् पिता प्रपितामहः // 861 // मानामहो' मातृवप्ता, तद् वप्ता प्रमातामहः' /