________________ तृतीयो मर्त्यविभागः 133 भ्राता च सहज' श्चापि, समानोदर्य इत्यपि / * ज्येष्ठनामानि * अग्रज' श्चाऽग्रिमः२ पित्र्यः स्याज् ज्येष्ठः पूर्वज स्तथा // 882 // * कनिष्ठनामानि * अवरजो' ऽनुज:२ स्याद् वै, कनीयान् कन्यस स्तथा / कनिष्ठ५ च यविष्ठ श्च, स्याद् यवीयान् जघन्यजः // 883 // पितुः पत्न्या श्च मातु श्च, भ्राता लोके निगद्यते / पितृव्य' श्च तथा श्याल:', मातुल:' क्रमशो ऽत्र वै // 24 // * देवरनामानि * . ..... पत्युः कनीयान् भ्राता स्याद, देवा' च देव' देवरौ / * भगिनीनामानि के स्वसा' च भगिनी जामि:, सहोदरा नाम जायते // 18 // ज्येष्ठा ऽत्र वीरभवन्तो', प्रायः कुत्रापि कथ्यते / * नन्दिनीनामानि * ननन्दा' च ननान्दा च, नन्दिनी पतिसोदरा // 886 //