________________ 132 सुशीलनाममालायां बन्धुल' श्चेति नाम्नानि, कथ्यते कुलटासुतः / .. . * कौलटिनेयनाम * सती स्त्री भिक्षुको पुत्रः, कौलटिनेय' उच्यते / / 878 // : * कौलटेयनाम * असती भिक्षुको सूनुः कॉलटेय' उदाहृतः / ॐ क्षेत्रजनाम * क्षेत्रजो' देवरादिजः, लोके निन्दित उच्यते // 876 // * प्रौरसनाम * औरस' श्चप्युरस्यो वै, स्वस्त्री जातः सुतो भवेत् / * गोलकनाम * मृते भर्तरि यो जातः, स गोलक' उदाहृतः / / 880 // * कुण्डनाम * पत्यौ जीवति अन्यस्माज, जात: कुण्डः' सुतो भवेत् / . * भ्रातृनामानि * सहोदरः सगर्भ श्च, सोदर्य:3 सोदर स्तथा // 8 //