________________ तृतीयो मर्त्य विभागा 131 8 सांमातुरनाम * सामातुरः' सतीपुत्रः, भ्राद्रमातुर' उच्यते / * सौभागिनेयनाम * सौभाग्यवत्याः पुत्र स्तु, सौभागिनेयः' उच्यते // 874 // * कानीननाम * कन्या सुत स्तु कानीनो', व्यास: कर्ण उदाहृतः। . * पौनर्भवनाम * पुनर्लग्नवती पुत्रः, पौनर्भव' श्च कथ्यते / / 875 // . * पारस्त्रैणेयनाम * परस्त्रीषु समुत्पन्नः, पारस्त्रैणेय' उच्यते / * दासेक्नाम * दासीपुत्र स्तु दासेयो', दासेर श्च निगद्यते // 876 // * नटीसुतनामानि * नटीसुत' स्तु नाटेयो', नाटेर उच्यते पुनः। .. * असतीसुतनामानि * कोलटेरो' बान्धकिनेयः२, कोलटेयो ऽसतीसुतः // 877 //