________________ 122 सुशीलनाममालायां * प्राचार्यानाम * प्राचार्या स्त्री प्रसिद्धास्ति, घ्याख्यात्री यत्र कुत्र वै / ॐ शूद्रानाम (r) शुद्रजात्युद्भवा नारो, सा शूद्रा' कथ्यते जनैः // 30 // * क्षत्रियाणीनाम * क्षत्रिया' क्षत्रियाणी च, क्षत्रियजातिजा स्मृता। * उपाध्यायीनाम * उपाध्यायो' उपाध्यायाः, शिक्षिका स्त्री निगद्यते / / 831 // * अर्याणीनामानि * प्रर्या' ऽरिणी 2 च सा नारी, मन्यते वश्यजातिजा। प्रार्या' ऽऽर्याणो तथैवास्ति, साऽपि वैश्योद्भवा किल // 832 / / * द्विरूढानामानि के पुनर्भू' द्विरूढा' स्याद्, दिधीषू दिधिष स्तथा। * दिधिषूनाम * पुनर्लग्नकरिण्याऽस्तु, पति वै दिधिषू' भवेत् // 833 // स्यानेदिधिषू' विप्रः, पुनर्लग्न विधायकः /