________________ तृतीयो मत्यविभागः 121 * प्राज्ञीनामानि * तीक्ष्णबुद्धिमती नारी, प्रज्ञा' प्राज्ञी' प्रजानती। * प्राज्ञानामानि * प्रोक्ता प्राज्ञा' पुनश्चापि, सा स्त्री प्रज्ञयाऽन्विता // 26 // * प्राभीरीनाम * प्राभोरी' स्यान् महाशूद्री, महिला ऽऽभीरजातिका / __* प्राचार्यस्य स्त्रीनाम * प्राचार्यानी' तथा ऽऽचार्यो२, प्राचार्यस्य समिणी // 27 // ___ * मातुलीनाम * मातुली' मातुलानी? च, मातुल स्त्री निगद्यते / * उपाध्यायस्य स्त्रीनाम * 'उपाध्यायान्युपाध्यायो', उपाध्यायस्य हि जनी // 828 // * क्षत्रियस्य स्त्रीनाम * क्षत्रियस्य च पत्नी वै, क्षत्रियो' कथ्यते बुधैः / .. * अर्थी शूद्रीनाम * अर्यो' वैश्यस्य भार्याऽऽर्थी, शूद्री' शूद्रस्य गेहिनी // 826 //