________________ तृतीयो मर्त्यविभागः * ग्रामेयकनामानि * ग्रामीणो' ग्रामवासी स्यात्, ग्राम्यो ग्रामेयक स्तथा / * जननामानि * जनः' प्रजा च लोक श्च, सर्वसाधारणो जनः // 782 / / * अमुष्यपुत्रनामानि ॐ प्रख्यातस्य पितुः पुत्रः, स्यादाऽऽमुष्यायण' स्तथा। अमुष्यपुत्रः२ प्रख्यात,-वप्तृक श्चापि कथ्यते / 783 // * कुलीननामानि के महाकुल:' कुलीन श्च, कुल्यः कौलेयक स्तथा। अभिजात' श्च जात्य श्च, स्यादेवमभिजः" पुनः // 784 // - * कुलनामानि * गोत्रं वंशो ऽन्दवाय इच, सन्तानो ऽभिजन: कुलम् / जनन मन्वय श्चापि, सन्तति श्चापि कथ्यते // 785 // * स्त्रीनामानि * स्त्री' नारी वनिता वामा, योगा योषित्६ च योषिता / वधू वंशाई वणिनो'च, महेला महिला 2 ऽबला' 3 // 86 // सोमन्तिनी 4 च सामान्य, सीवाचकाः प्रदर्शिताः / अङ्गना' ललना' कान्ता, रामा भीरुः५ नितम्बिनी // 787 //